A 975-10(1) Dehalīdvārasthāpanavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 975/10
Title: Dehalīdvārasthāpanavidhi
Dimensions: 34.4 x 10.5 cm x 13 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: NS 811
Acc No.: NAK 1/739
Remarks: A 239/24


Reel No. A 975-10

MTM Inventory No.: 17059

Title Dehalīdvārasthāpanavidhi

Remarks This is the first part of a MTM which also contains the texts Homakuṇḍādi nirmāṇaparimiti, Pāśupatamantra Kṛtāntakavadhopākhyānanāṭakasiddhividhi and Siddhāgnikoṭyāhutiyajñadevalapratiṣṭhāyā dharota.

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper loose

State incomplete

Size 34.4 x 10.5 cm

Folios 13

Lines per Folio 7

Foliation figures in right-hand margin on the verso

Date of Copying NS 811

Place of Copying Bhaktapur

King Jitāmitra Malla

Place of Deposit NAK

Accession No. 1/739

Used for edition no

Manuscript Features

Excerpts

Beginning

❖ tato dehalīdvārasthāpana || pithipūjā || vighniharaṇa valyārccanādi || pañcagavya sādhana || arghapātra sādhana || bhūtaśuddhiḥ ||

hotā sarvvālaṃkāraṇa || śi(2)vahasta || jñānakhaḍga sādhana ||

maṇḍapa sodha || śivaśakti calāsana || pūrvvadvāra || bhramaṇa ||

sthirāsana || indrādi kalaśārccana || sthaṇḍilyārccana || valyārccanā(3)ntaṃ ||

siddhāgni pratiṣṭhākrameṇa vidhithyaṃ yajña yāya || caru sādhana ||

ghṛtāhuti || tilāhuti || kalaśa pratiṣṭhā || saṃkhyāhutitvaṃ || ||

yathākarmmasa || kha(4)siṃ laṃsoya || nirmmaṃchanādi dīpaloha rakṣā || yajñamaṇḍapasya īśāne || vidhivat snāna yāya || dṛṣṭi biyake ||

candanādi sagona āśīrvvāda sephā (5) ārati || (fol. 1r1-5)

iti (fol. 2v3) dehalīdvārasthāpanavidhiḥ || || ۞ ||

End

thvanaṃliva brāhmaṇasavo nāpaṃ thīrahāla (6)vana ||

dakṣiṇā vali choya ||

bhevata ṅu[[ya]]kā dondu sakaleṅa thānalakhusa ||

bhevata vali bhairavasa ||

thvanali karmmavali choya ||

yajamāna mohanī svāna biya || || (7)

thānasa haṃsapūjā vane ||

Iṣṭadevatāske māle 2 pūjā choya ||

thvate karmmācāryyayā dehalīdvārasthāpana yāṅana

pañcāsa kṣetrapāla vali biyayā vidhiḥ ||   || (fol. 6v5-7)

«colophon:»

samvat 811 kārttika śukla navamī thvakuhnu śrīśrīsumatijayajitāmitra malladevasana dayakā juroṃ || || || śubha || (fol. 6v8)

Microfilm Details

Reel No. A 975/10a

Date of Filming 06-01-1985

Exposures 13

Used Copy Kathmandu

Type of Film positive

Remarks The text is on exps.1-7/ fol. 1-6

Catalogued by KT/RS

Date 17-11-2004

Bibliography